||Sundarakanda ||

|| Sarga 14||( Slokas in Gujarati )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

 

suṁdarakāṁḍa.
atha caturdaśassargaḥ

ślō|| sa muhūrtamiva dhyātvā manasā cādhigamyatām|
avaplutō mahātējāḥ prākāraṁ tasya vēśmanaḥ||1||ślō

sa|| saḥ mahātējaḥ muhūrtamiva dhyātvā manasā tāṁ (sītāṁ) adhigamya tasya vēśmanaḥ prākāraṁ avaplutaḥ||

That mighty Hanuman lost in thought, reached Sita in his mind for a moment, (as he) jumped down onto the boundary wall of the palace.

ślō|| satu saṁhr̥ṣṭa sarvāṅgaḥ prākārasthō mahākapiḥ|
puṣpitāgrān vasantādau dadarśa vividhān drumān||2||
sālān aśōkān bhavyāṁśca caṁpakāṁśca supuṣpitān|
uddālakān nāgavr̥kṣāṁ ścūtānkapimukhānapi||3||

sa||prākārasthaḥ saḥ mahākapiḥ sarvāṅgaḥ saṁhr̥ṣṭaḥ vividhān vasaṁtādau drumān puṣpitāgrān dadarśa|| sālān aśōkān bhavyāṁśca supuṣpitān caṁpakāśca uddālakān nāgavr̥kṣān kapimukhān ( kapimukhavarṇa) cūtān api (dadarśa)||

Hanuman , with delight permeating all parts of his body , standing on the wall saw blossoms on top of several trees as in spring time. He saw variety of trees Salas Ashokas Bhavyaas, blossoming Champakas, Uddalakas Naaga trees and Mangoes with the color of the monkeys snout!

ślō|| athāmravaṇa saṁccannāṁ latāśatasamāvr̥tām|
jyāmukta iva nārācaḥ pupluvē vr̥kṣavāṭikām||4||

sa|| atha (saḥ hanumān) āmravaṇa saṁcchannām latāśata samākulām vr̥kṣavāṭikāṁ jyāmuktaḥ nārācaḥ iva pupluvē||

Then Hanuman penetrated the clusters of trees filled with mango groves and over grown with hundreds of creepers like an arrow released from a bow !

ślō|| sapraviśya vicitrāṁ tāṁ vihagairabhināditām|
rājataiḥ kāñcanaiścaiva pādapaiḥ sarvatō vr̥tām||5||
vihagairmr̥gasaṁghaiśca vicitrāṁ citrakānanām|
uditāditya saṁkāśāṁ dadarśa hanumān kapiḥ||6||
vr̥tāṁ nānāvidhairvr̥kṣaiḥ puṣpōpagaphalōpagaiḥ|
kōkilaiḥ bhr̥ṅgarājaiśca mattairnitya niṣēvitām||7||
prahr̥ṣṭa manujē kālē mr̥gapakṣi samākulē|
mattabarhiṇasaṁghuṣṭāṁ nānādvijāgaṇāyutām||8||

sa|| saḥ tāṁ (aśōkavanikāṁ ) praviśya vicitrāṁ vihagaiḥ abhināditāṁ sarvataḥ rājataiḥ kāṁcanaścaiva pādapaiḥ āvr̥tāṁ (aśōkavanikāṁ dadarśa)||(tatra) hanumān kapiḥ vicitrāṁ vihagaiḥ mr̥ga saṁghaiśca uditāditya saṁkāśaṁ (iva) citrakānanāṁ dadarśa|| puṣpōpagaphalōpagaiḥ nānāvidhaiḥ vr̥kṣaiḥ vr̥tāṁ mattaiḥ kōkilaiḥ bhr̥ṁgarājaiḥ ca nitya sēvitāṁ (aśōkavanikāṁ dadarśa)||prahr̥ṣṭa manujēkālē mr̥ḥga pakṣi samākulē mattabarhiṇasaṁghuṣṭām nānādvija gaṇāyutāṁ (tāṁ aśōkavanikāṁ dadarśa)||

That Hanuman having entered saw Ashoka grove surrounded by silvery and golden trees made wonderful by the sounds of birds. The Vanara , Hanuman, saw the Ashoka grove , shining like the rising Sun, with wonderful birds , groups of deer, and wonderful thickets . Inhabited by intoxicated cuckoos and ever delighting bees, the trees were having abundant flowers and fruits . Ashoka grove was pleasing to the people , with herds of animals and flocks of birds , flocks of proud peacocks, flocks of different birds.

ślō|| mārgamāṇō varārōhāṁ rājaputrīṁ aniṁditām|
sukhaprasuptān vihagān bōdhayāmāsa vānaraḥ||9||
utpatatbhiḥ dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ|
anēka varṇā vividhā mumucuḥ puṣpavr̥ṣṭayaḥ||10||
puṣpāvakīrṇaḥ śuśubhē hanumān mārutātmajaḥ|
aśōkavanikā madhyē yathā puṣpamayō giriḥ||11||

sa|| vānaraḥ varārōhāṁ aniṁditāṁ rājaputrīṁ mārgamāṇaḥ sukhaprasuptān vihagān bōdhayāmāsa||utpatatbhiḥ dvijagaṇaiḥ pakṣaiḥ samāhataḥ sālāḥ anēkavarṇaḥ vividhāḥ puśpavr̥ṣṭayaḥ mumucuḥ||aśōkavanikā madhyē puṣpāvakīrṇaḥ hanumān mārutātmajaḥ puṣpamayō giriḥ yathā śuśubhē||

The Vanara moving in search of Sita, the blameless princess born in a noble family, awakened the birds which were sleeping happily. Hit by the wings of the flying flocks of birds the trees showered flowers of many different colors. Hanuman the son of wind god covered with variety of flowers shone like a mountain covered with flowers in the middle of the Ashoka grove.

ślō|| diśaḥ sarvāḥ pradhāvaṁtaṁ vr̥kṣa ṣaṇḍagataṁ kapim|
dr̥ṣṭvā sarvāṇi bhūtāni vasanta iti mēnirē||12||
vr̥kṣēbhyaḥ patitai puṣpaiḥ avakīrṇā pr̥thagvidhaiḥ|
rarāja vasudhā tatra pramadēva vibhūṣitā||13||
tarasvinā tē taravastarasābhi prakampitāḥ|
kusumāni vicitrāṇi sasr̥juḥ kapinā tadā||14||

sa|| vr̥kṣa ṣaṇḍagataṁ diśaḥ sarvāḥ pradhāvaṁtaṁ kapiṁ dr̥ṣṭvā sarvāṇi bhūtāni vasaṁta iti mēnirē|| tatra vr̥kṣēbhyaḥ patitaiḥ puṣpaiḥ avakīrṇā pr̥dhvī vibhūṣitā pramada ēva rarāja|| tadā tarasvinā kapinā tarasā abhiprakampitāḥ tē taravaḥ vicitrāṇi puṣphāṇi sasr̥juḥ ||

Seeing Hanuman running around covered with variety of flowers shed by the trees , all the living being thought he was spring personified. The earth covered with flowers fallen from the trees shown like a fully bedecked young woman. Shaken by the great speed of Hanuman, the trees shed variety of colorful flowers.

ślō|| nirdūta patraśikharāḥ śīrṇapuṣpaphalādrumāḥ|
nikṣipta vastrābharaṇā dhūrta iva parājitaḥ||15||
hanumatā vēgavatā kampitāstē nagōttamāḥ|
puṣpaparṇa phalānyāsu mumucuḥ puṣpaśālinaḥ||16||

sa|| nirdhūta patraśikharāḥ śīrṇapuṣpaphalāḥ drumāḥ parājitāḥ nikṣipta vastrābharaṇāḥ dhūrtā iva (dadarśa)|| vēgavatā hanumatā kaṁpitāḥ puṣpaśālinaḥ tē nagōttamāḥ puṣpavarṇa phalānyāsuḥ mumucuḥ||

The trees with top branches shorn of flowers and fruits appeared like gamblers who lost their clothes and ornaments ( in gambling). Shaken by the speedy Hanuman the best of trees with flowers fruits shed flowers and fruits.

ślō|| vihaṅga saṁghairhīnāstē skandhamātrāśrayā drumāḥ|
babhūvuragamāḥ sarvē mārutēnēva nirthutāḥ||17||

sa|| sarvē tē drumāḥ mārutēna vinirghutāḥ agamāḥ iva vihaṁgasaṁghaiḥ vihīnāḥ skandhamātrāśrayāḥ babhūva||

All those trees deserted by the flocks of birds and looking bare, appeared like trees resting on their trunks unable to move.

ślō|| nirdhūta kēśī yuvati ryathā mr̥dita varṇikā|
niṣpītaśubha dantōṣṭhī nakhairdantaiśca vikṣatā ||18||
tathā lāṁṅgūlahastaiśca caraṇābhyāṁca marditā|
babhūvāśōkavanikā prabhagnavarapādapā||19||

sa|| lāṁgūla hastaiśca caraṇābhyāṁ ca marditā aśōkavanikā prabhagna vara pādapāḥ nirdhūta kēśī mr̥dita varṇakā niṣpīta śubha daṁtōṣṭī nakhadaṁtaiścha vikṣatā yuvatī yathā babhūva||

The Ashoka grove crushed by Hanuman's tail and hands appeared like a woman with disheveled hair, with her vermillion mark effaced , with bright teeth and lips looking faded being repeatedly kissed and wounded with nails and teeth.

ślō|| mahālatānāṁ dāmāni vyathamattarasā kapiḥ|
yathā prāvr̥ṣi vindhyasya mēghajālāni mārutaḥ||20||

sa|| kapiḥ mahālatānāṁ dāmāni tarasā mārutaḥ prāvr̥ṣī nibaṁdhasya mēghajālāni yathā vyathamat||

The Vanara shook the huge clusters of creepers with tremendous winds, like the winds scattering the clusters of clouds on the Vindhyas.

ślō|| sa tatra maṇi bhūmīśca rājatīśca manōramāḥ|
tathākāñcana bhūmīśca dadarśa vicaran kapiḥ|| 21||

sa||tatra vicaran saḥ kapiḥ maṇibhūmiśca rājatīśca tathā manōramāḥ kāṁcanabhūmiśca dadarśa||

Moving about the grove, the Vanara saw beautiful floors paved with gems , gold and silver.

ślō|| vāpīśca vividhākārāḥ pūrṇāḥ paramavāriṇā|
mahārhaiḥ maṇisōpānaiḥ upapannāstatastataḥ||22||
muktāpravāḷasikatāḥ spāṭikāntara kuṭṭimāḥ |
kāñcanaistarubhiścitraiḥ tīrajairupaśōbhitāḥ||23||
pullapadmōtpalavanāḥ cakravākōpakūjitāḥ|
natyūharuta saṁghūṣṭā haṁsasārasanāditāḥ||24||
dīrghābhirdrumayuktābhiḥ saridbhiśca samaṁtataḥ|
amr̥tōpama tōyābhiḥ śivābhirupasaṁskr̥tāḥ||25|
latāśatairavatatāḥ santāna kusumāvr̥tāḥ|
nānāgulmāvr̥taghanāḥ karavīra kr̥tāntarāḥ||26||

sa|| paramavāriṇā pūrṇāḥ tataḥ tataḥ mahārhaiḥ maṇisōpānaiḥ upapannāḥ vāpīśca (dadarśa)|| muktapravāḷasikatāḥ sphāṭikāṁtarakuṭṭimāḥ kāṁcanaiḥ citraiḥ tarubhiḥ tīrajaiḥ upaśōbhitā (vāpīśca dadarśa) ||pullapadmōtpala vanāḥ cakravākōpakūjitāḥ natyūharatasaṁghuṣṭāḥ haṁsa sāranināditāḥ (vāpīśca dadarśa)|| dīrghābhiḥ drumayuktābhiḥ amr̥tōpama tōyabhiḥ śivābhiḥ saradbhiḥ samaṁtataḥ upasaṁskr̥tāḥ ( vāpīśca dadarśa)||latā śataiḥ avatatāḥ saṁtānakuśumāvr̥tāḥ nānā gulma āvr̥ta ghanāḥ karavīra kr̥tāṁtarāḥ vāpīśca dadarśa||

Here and there he saw fully filled tanks with water, also having steps studded with gems. The tanks were having beds of sands with wonderful golden trees grown on the banks, as also platforms paved with bright crystals, corals and pearls . The tanks were having beds of lotuses in full bloom, with flocks of Natyuha birds. it was noisy with sounds of Hamsas and Saras , as well as with sounds of Chakravakas. The tanks were endowed with tall trees, nectar like water , with auspicious streamlets all over decorated as it were. The tanks were spread with hundreds of creepers, scattered with Ashoka blossoms, with several thick bushes, and with lilies in bloom here and there.

ślō|| tatō'mbudhara saṁkāśaṁ pravr̥ddha śikharaṁ girim|
vicitrakūṭaṁ kūṭaiśca sarvataḥ parivāritam||27||
śilāgr̥hairavatataṁ nānāvr̥kṣaiḥ samāvr̥tam|
dadarśa hariśārdūlō ramyaṁ jagati parvatam||28||

sa|| tataḥ hariśārdūlaḥ jagati ramyaṁ parvataṁ aṁbudharasaṁkāśaṁ pravr̥ddha śikharaṁ vicitra kūṭaṁ sarvataḥ kūṭaiḥ parivāritaṁ śilāgr̥haiḥ avatatam nānāvr̥kṣaiḥ samāvr̥taṁ giriṁ dadarśa||

Then the tiger among Vanaras saw a delightful mountain resembling a rain cloud with tall peaks. It had wonderful peaks spread all over. It had caves , and is full of variety of trees. .

ślō|| dadarśa ca nagāttasmān nadīṁ nipatitāṁ kapiḥ|
aṅkādiva samutsatya priyasya patitāṁ priyām||29||
jalē nipatitāgraiśca pādapairupaśōbhitām|
vāryamāṇāmiva kruddhāṁ pramadāṁ priya bandhubhiḥ||30||
punarāvr̥ttatōyāṁ ca dadarśa sa mahākapiḥ|
prapannāmiva kāntasya kāntāṁ punurupasthitām||31||

sa|| kapiḥ tasmāt nagāt nipatitāṁ nadīṁ priyasya aṁkāt patita samutpatya priyāṁ iva dadarśa|| jalē nipatitāgraiḥ pādapaiḥ upaśōbhitāṁ priyabaṁdhubhiḥ vāryamāṇāṁ kr̥ddhaṁ pramādāṁ iva (nadīṁ dadarśa)|āvr̥ttatōyāṁ kāṁtasya prasannāṁ punaḥ upasthitāṁ kāṁtāmiva saḥ mahākapiḥ dadarśa||

The Vanara saw a river flowing down from that mountain appearing like a beloved falling and rising from the arms of the lover. With waters swirling around the branches dipping into the river, the waters looked like a young woman wanting to leave but detained by her relatives. The waters running backward in circles appeared as if the pleased beloved has returned to her lover.

ślō|| tasyā'dūrāt sapadminyō nānādvijagaṇāyutāḥ|
dadarśa hariśārdūlō hanumān mārutātmajaḥ||32||
kr̥trimāṁ dīrghikāṁ cāpi pūrṇāṁ śītēna vāriṇā|
maṇipravara sōpānāṁ muktāsikataśōbhitām||33||
vividhairmr̥gasaṁghaiśca vicitrāṁ citrakānanām|
prāsādaiḥ sumahadbhiśca nirmitairviśvakarmaṇā||34||
kānanaiḥ kr̥timaiścāpi parvata samalaṁkr̥tām|

sa|| hariśārdūlaḥ mārutātmajaḥ saḥ hanumān tasya adūrāt nānādvijagaṇāyutāḥ padminyāḥ dadarśa|| sītēna vāriṇā pūrṇāṁ maṇipravarasōpānāṁ muktāśikataśōbhitāṁ vividhaiḥ mr̥gasaṁghaiśca vicitrāṁ citrakānanāṁ viśvakarmaṇā nirmitaiḥ samahadbhiḥ prāsādaiḥ kr̥trimaiḥ kānanaiścāpi sarvataḥ samalaṁkr̥taṁ dīrghikāṁ cāpi dadarśa||

Not far from there, the tiger among Vanaras saw a lotus pond filled with different kinds of water birds . Filled with cool water , having steps studded with gems , spread over with pearl dust as sand, with many kinds of herds of animals, with wonderful colorful trees, with large mansions , it looked like it was built by Vishwakarma with artificial woodlands decorated all over.

ślō|| yē kēcit pādapā statra puṣpōpagapalōpamāḥ||35||
saccatrāḥ savitardīkāḥ sarvē sauvarṇavēdikāḥ|

sa||tatra puṣpagaphalōphagāḥ| yē kēcit pādapāḥ sarvē sacchatrāḥ savitardikāḥ sauvarṇa vēdikāḥ ||

The trees were full of flowers and fruits. Some trees were full of leaves and branches spread over. Some had golden platforms.

ślō|| latāpratānairbahubhiḥ parṇaiśca bahubhirvr̥tām||36||
kāñcanīṁ śiṁśupāmēkām dadarśa hariyūdhapaḥ|
vr̥tāṁ hēmamayībhistu vēdikābhiḥ samaṁtataḥ||37||

sa||hariyūthapaḥ bahubhiḥ latāpratānaiḥ bahubhiḥ parṇaiśca samaṁtataḥ vr̥tām hēmamayībhiḥ vēdikābhiḥ vr̥tām kāṁcanīṁ ēkāṁ śiṁśupāṁ dadarśa||

The best of Vanaras saw a Simsupa tree covered with many creepers and leaves surrounded by a golden platform.

ślō|| sō'paśyat bhūmibhāgāṁśca gartaprasravaṇāni ca|
suvarṇavr̥kṣān aparān dadarśa śikhisannibhān ||38 ||
tēṣāṁ drumāṇāṁ prabhayā mērō riva divākaraḥ|
amanyata tadā vīraḥ kāñcanō'smīti vānaraḥ||39||
tāṁ kāñcanaistarugaṇaiḥ mārutēna ca vījitām|
kiṁkiṇīśatanirghōṣām dr̥ṣṭvā vismaya māgamat||40||

sa|| saḥ bhūmibhāgāṁścha gartaprasravaṇāni ca aparān śikhisannibhān suvarṇavr̥kṣān apaśyat || tadā vīraḥ vānaraḥ mērōḥ prabhayā divākara iva tēṣāṁ drumāṇāṁ prabhayā kāṁcanaḥ asmi iti manyata|| ( saḥ hanumān ) kāṁcanaiḥ tarugaṇaiḥ mārutēna vījitām krīḍakāni śatanirghōṣāṁ tāṁ dr̥ṣṭvā vismayaṁ āgamat||

He saw several pieces of land with streams flowing out of springs and other golden trees resembling fire. Then the heroic Vanara saw the radiance of the golden trees and felt like he was amidst the Meru mountain with its golden radiance. Then Hanuman was wonder struck seeing and hearing the tinkling sound of hundreds of anklets produced by the golden trees (swaying) in the wind.

ślō|| sa puṣpitāgrāṁ rucirāṁ taruṇāṅkura pallavām|
tā māruhya mahābāhuḥ śiṁśupāṁ parṇasaṁvr̥tām||41||
itō drakṣyāmi vaidēhīṁ rāmadarśanalālasām|
itaścētaśca duḥkhārtāṁ saṁpatantīṁ yadr̥chchayā||42||

sa|| mahābāhuḥ saḥ puṣpitāgrāṁ rucirāṁ taruṇāṁkurapallavām parṇasaṁvr̥tāṁ tāṁ āruhya ' rāmadarśanalālasām vaidēhīṁ itaḥ drakṣyāmi (iti manyata) | duḥkhārtāṁ yadr̥cchayā itaśca itaśca saṁpatantīṁ (tāṁ drakṣyāmi)|

The heroic Vanara with powerful arms climbed up the Simsupa tree, full of leaves with flowers blooming on the top, with tender sprouts and leaves (and said to himself). 'I will see Vaidehi who is anxious for seeing Rama, who is full of sorrow moving about here and there by chance'.

ślō|| aśōkavanikā cēyaṁ dr̥ḍhaṁ ramyā durātmanaḥ|
campakaiḥ canda naiścāpi vakuḷaiśca vibhūṣitā||43||

sa|| dr̥ḍhaṁ iyaṁ aśōkavanikā ramyā caṁpakaiḥ candanaiśca vakuḷaiścāpi vibhūṣitā durātmanaḥ||

This Asoka grove with beautiful Champaka Chandana and Vakula trees surely belongs to the evil minded Ravana.

ślō|| iyaṁ ca naḷīnī ramyā dvijasaṁghaniṣēvitā|
imāṁ sā rāmamahiṣī nūnamēṣyati jānakī||44||
sā rāmā rāmamahiṣī rāghavasya priyā satī|
vanasaṁcāra kuśalā nūnamēṣyati jānakī||45||
athavā mr̥gaśābākṣī vanasyāsya vicakṣaṇā|
vanamēṣyati sā–ryēha rāmaci-ntānukarśitā||46||

sa|| dvijasaṁghaniṣēvitā iyaṁ naḷīnī ca ramyā | sā rāmamahiṣī jānakī nūnaṁ imām ēṣyati|| sā rāmā rāmamahiṣī rāghavasya priyā vanasaṁcāra kuśalā jānakī nūnaṁ ēṣyati || athavā mr̥gaśābhākṣī asya vanasya vicakṣaṇā rāmaciṁtānukarśitā sā āryā iha vanaṁ ēṣyati ||

'Frequented by flocks of birds this Ashoka grove is beautiful. Janaki , the queen of Rama surely will visit this place. The beautiful queen of Rama , dear to Rama, who loves to wander in the forest will surely visit this place. The noble woman , the doe eyed lady familiar with this grove brooding over Rama will visit this place'.

ślō|| rāmaśōkābhi saṁtaptā sā dēvī vāmalōcanā|
vanavāsē ratā nityam ēṣyatē vanacāriṇī||47||
vanē carāṇāṁ satataṁ nūnaṁ spr̥hayatē purā|
rāmasya dayitā bhāryā janakasya sutā satī||48||

sa|| rāmaśōkābhisaṁtaptā vāmalōcanānityaṁ vanavāsē ratā sā dēvī vanacāriṇī ēṣyatē|| rāmasya dayitā bhāryā janakasya sutā satī purā vanē carāṇāṁ spr̥hyatē nūnam||

The forest dweller who loves living in forest , consumed with grief for Rama, that lady ( Sita) will visit this place. The Rama's dear wife, Janaka's daughter earlier loved all the creatures wandering in the forest.

ślō|| sandhyākālamanāḥ śyāmā dhruva mēṣyati jānakī|
nadīṁ cēmāṁ śivajalāṁ sandhyārthē varavarṇinī||49||
tasyāścānurūpēyaṁ aśōkavanikā śubhā|
śubhāyā pārivēndrasya patnī rāmasya sammatā||50||
yadijīvati sā dēvī tārādhipanibhānanā|
āgamiṣyati sā'vaśya mimāṁ śivajalāṁ nadīm||51||

sa|| śyāmā varavarṇinī jānakī saṁdhyākālamanāḥ śubhajalām imāṁ nadīṁ saṁdhyārthē dhr̥vaṁ ēṣyati|| yā pārthivēṁdrasya rāmasya sammatā śubhā patnī tasyāḥ śubhā iyaṁ aśōkavanikā anurūpamapi ca||tārādhipanibhānanā sā dēvī jīvati yadi sā avaśyam imām śiva jalaṁ nadīṁ āgamiṣyati||

That lady of beautiful complexion interested in performing the rites of twilight with these auspicious waters of the river, will surely come here for performing the rites of twilight. This grove is suitable for the beloved of the Lord, Rama's wife, the auspicious lady Sita. The lady with the face of the Lord of all stars, if she is living will surely come to this stream of auspicious waters.

ślō|| ēvaṁ tu matvā hanumān mahātmā
pratīkṣamāṇō manujēndrasya patnīm|
avēkṣamāṇāśca dadarśa sarvam
supuṣpitē parṇaghanē nilīnaḥ||52||

sa|| mahātmā hanumān ēvaṁ matvā manujēṁdrapatnīṁ pratīkṣamāṇaḥ supuṣpitē parṇaghanē nilīnaḥ avēkṣamāṇaśca sarvaṁ dadarśa||

Thus thinking the venerable Hanuman concealed on the tree full of leaves looked around and waited eagerly for the wife of king of men.

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē caturdaśassargaḥ||

Thus ends the fourteenth Sarga of Ramayana the first ever poem written by venerable poet Valmiki.

||ōṁ tat sat||